B 195-25 Yināya litaya vidhi
Manuscript culture infobox
Filmed in: B 195/25
Title: Yināya litaya vidhi
Dimensions: 32 x 13 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/723
Remarks:
Reel No. B 0195/25
Inventory No. 106959
Title Yināya litaya vidhi
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Newari, Sanskrit
Manuscript Details
Script Newari
Material Paper
State complete
Size 32.0 x 13.0 cm
Binding Hole(s)
Folios 11
Lines per Page 9
Foliation figures in middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/723
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
śrīgurubhyo namaḥ || ||
ināyakāyayā vidhi || ||
hvathu kuhnuyāyayā vidhi || ||
ināyakolayātaṃ ālejyāṅāvatāthe || ekā plakā bhūpasvāna akṣata || thvate duthā ṅāva dayake
salimelāsathāpuko puna taya || || pūjanaṃ || nyāsa || ceta siṃdhra jajamakā svāna taa || ||
gaṇapatimūlamantraṇa triyāñjali || 3 || dhūpa dīpa japa stotra || || ināyakolasaṃ duthāṅāva taya ||
thvate hvata kuhnuyā vidhi || || santi kuhnuyā vidhi || yināyakoravane yātaṃ || paṃcopacālapūjā ju 1 |
nyātaghadicā dhāyā pumayaku || || kumālamiśā thākāli puṣpabhājana yācake || adyādivākya ||
yajamānasya vaṭukarma upanayanāṅga mauñjībandhana sāvitrīpradānanimittyarthaṃ karttuṃ
puṣpabhājanaṃ samarpayāmi || (fol. 1v1–7)
End
visarjana mālako || ||
devayāke coṅa diṣṭi karṇapatākā || pañcapatākā || aduvāla || kāyāva yināyakvaṇusate || yināyakvaṇu
bhigyārabhu kārakalava hlāyā va jonake || maṃgalavājana dhāthā yāva vijyācake || || mūladvālasa
laṃ svaya || misā thaṃkālina brāhmaṇana yācake || ||| maṇḍapasa(ta)yana || || maṇḍapasa
ācārjyanasa thāpalapya || || patavāsa coya || balipāta 1 gvajāpu 1 melānevatayu 1 java khavadvaṃdu
8 yāvake cchavo || pūjana sarāpā || dhūpa dīpa jāpa || stotra || mārako || || (10v6–11r2)
«Colophon(s)»
thvate yināyakāyakā vidhi || || brāṃhmaṇapāyajña dhunaṅāva ināyalitalavane || || misā thaṃkālina
puṣpabhājana yācake || || ināyakvaḍasa baliviarjjana || bali cchoya thāyathāyasa || ināyakārakana
jonake || maṃgalavādya pyākhana ādipāna dayakāva jātrāyāṅā va vijyācake || || pūjā yāya
pañcopacāla hnapāya || theṃ ṅa || dhūpa dīpa || jāpa || stotra || tvāyabhito cinake || vākya ||
sugrīvena ca rāmena mitrabandha purākṛti || (!)
tathā prītivibarddhante yāvat(!) candradivākarau ||
goya devastaṃ tayake || sākṣiyātaṃ viyake || ācārya sākṣi || the the yi vidhi viyācake || the the
svāyabhito dhāyate || samaya cchāyāva || mārakostāṃ samaya viya || || balivisarjana || || iti
yināyalitaya vidhi samāptaṃ || || || (fol. 11r2–9)
Microfilm Details
Reel No. B 0195/25
Date of Filming not indicated
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 08-05-2012
Bibliography